होम
श्रीमठ दर्शन
श्रीमठ (रामानन्दाचार्य पीठ) : ऐतिहासिक दृष्टि
श्रीमठ : अतीत एवं वर्तमान – महन्थ रामदास
आचार्यश्री के प्रवचन
आध्यात्म -संग्रह
वीडियो
फोटो गैलरी
अबाउट
संपर्क
श्रीमठ विस्तार
श्रीविहारम् ,वाराणसी(श्रीमठ शाखा)
हरिद्वार में अद्वितीय श्रीराम मंदिर निर्माण
जगदगुरु रामानंदाचार्य प्राकट्य धाम
प्रेमानन्द आश्रम ,जिलेहरी घाट,जबलपुर ( म.प्र.)
जगद्गुरू रामानन्दाचार्य गोशाला एवम् उद्यान
श्रीधाम उज्जेैन (म.प्र.)
facebook
Youtube
Instagram
सर्वे प्रपत्तेरधिकारिणो मताः ।।
सर्वे प्रपत्तेरधिकारिणो मताः ।।
सर्वे प्रपत्तेरधिकारिणो मताः ।।
सर्वे प्रपत्तेरधिकारिणो मताः ।।
स्तोत्रं
> श्री सूक्त
श्री सूक्त
ॐ हिरण्य-वर्णां हरिणीं, सुवर्ण-रजत-स्त्रजाम्।
चन्द्रां हिरण्यमयीं लक्ष्मीं, जातवेदो म आवह।।
तां म आवह जात-वेदो, लक्ष्मीमनप-गामिनीम्।
यस्यां हिरण्यं विन्देयं, गामश्वं पुरूषानहम्।।
अश्वपूर्वां रथ-मध्यां, हस्ति-नाद-प्रमोदिनीम्।
श्रियं देवीमुपह्वये, श्रीर्मा देवी जुषताम्।।
कांसोऽस्मि तां हिरण्य-प्राकारामार्द्रा ज्वलन्तीं तृप्तां तर्पयन्तीं।
पद्मे स्थितां पद्म-वर्णां तामिहोपह्वये श्रियम्।।
चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देव-जुष्टामुदाराम्।
तां पद्म-नेमिं शरणमहं प्रपद्ये अलक्ष्मीर्मे नश्यतां त्वां वृणोमि।।
आदित्य-वर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽक्ष बिल्वः।
तस्य फलानि तपसा नुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः।।
उपैतु मां दैव-सखः, कीर्तिश्च मणिना सह।
प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन्, कीर्तिं वृद्धिं ददातु मे।।
क्षुत्-पिपासाऽमला ज्येष्ठा, अलक्ष्मीर्नाशयाम्यहम्।
अभूतिमसमृद्धिं च, सर्वान् निर्णुद मे गृहात्।।
गन्ध-द्वारां दुराधर्षां, नित्य-पुष्टां करीषिणीम्।
ईश्वरीं सर्व-भूतानां, तामिहोपह्वये श्रियम्।।
मनसः काममाकूतिं, वाचः सत्यमशीमहि।
पशूनां रूपमन्नस्य, मयि श्रीः श्रयतां यशः।।
कर्दमेन प्रजा-भूता, मयि सम्भ्रम-कर्दम।
श्रियं वासय मे कुले, मातरं पद्म-मालिनीम्।i
आपः सृजन्तु स्निग्धानि, चिक्लीत वस मे गृहे।
निच-देवी मातरं श्रियं वासय मे कुले।।
आर्द्रां पुष्करिणीं पुष्टिं, सुवर्णां हेम-मालिनीम्।
सूर्यां हिरण्मयीं लक्ष्मीं, जातवेदो ममावह।।
आर्द्रां यः करिणीं यष्टिं, पिंगलां पद्म-मालिनीम्।
चन्द्रां हिरण्मयीं लक्ष्मीं, जातवेदो ममावह।।
तां म आवह जात-वेदो लक्ष्मीमनप-गामिनीम्।
यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान् विन्देयं पुरूषानहम्।।
यः शुचिः प्रयतो भूत्वा, जुहुयादाज्यमन्वहम्।
श्रियः पंच-दशर्चं च, श्री-कामः सततं जपेत्।।
जाति पाँति पूछै ना कोई । हरि को भजै सो हरि का होई ।।
जाति पाँति पूछै ना कोई । हरि को भजै सो हरि का होई ।।
जाति पाँति पूछै ना कोई । हरि को भजै सो हरि का होई ।।
जाति पाँति पूछै ना कोई । हरि को भजै सो हरि का होई ।।